वांछित मन्त्र चुनें
आर्चिक को चुनें

पा꣣वमानी꣡र्द꣢धन्तु न इ꣣मं꣢ लो꣣क꣡मथो꣢꣯ अ꣣मु꣢म् । का꣢मा꣣न्त्स꣡म꣢र्धयन्तु नो दे꣣वी꣢र्दे꣣वैः꣢ स꣣मा꣡हृ꣢ताः ॥१३०१

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पावमानीर्दधन्तु न इमं लोकमथो अमुम् । कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥१३०१

मन्त्र उच्चारण
पद पाठ

पा꣣वमानीः꣢ । द꣣धन्तु । नः । इम꣢म् । लो꣣क꣢म् । अ꣡थ꣢꣯ । उ꣣ । अमु꣢म् । का꣡मा꣢꣯न् । सम् । अ꣣र्धयन्तु । नः । देवीः꣡ । दे꣣वैः꣡ । स꣣मा꣡हृ꣢ताः । स꣣म् । आ꣡हृ꣢꣯ताः ॥१३०१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1301 | (कौथोम) 5 » 2 » 8 » 4 | (रानायाणीय) 10 » 7 » 1 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में वेदाध्ययन से हमें क्या प्राप्त हो, यह आकाङ्क्षा व्यक्त की गयी है।

पदार्थान्वयभाषाः -

(पावमानीः) पवमान देवतावाली ऋचाएँ (नः) हमारे (इमं लोकम्) इहलोक को (अथ उ) और (अमुम्) परलोक को (दधन्तु) सहारा लगाएँ। (देवैः) वेदवेत्ता विद्वानों द्वारा (समाहृताः) पढ़ायी गयी वे (देवीः) अर्थप्रकाशक ऋचाएँ (नः) हमारे (कामान्) मनोरथों को (समर्द्धयन्तु) पूर्ण करें ॥४॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि वे वेदों के अध्ययन से स्फूर्ति और सत्प्रेरणा प्राप्त कर इस लोक को, परलोक को और सब मनोरथों को समृद्ध करें ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ वेदाध्ययनेन किं स्यादित्याकाङ्क्षते।

पदार्थान्वयभाषाः -

(पावमानीः) पवमानदेवताका ऋचः (नः) अस्माकम् (इमं लोकम्) इहलोकम् (अथ उ) अपि च (अमुम्) परलोकम् (दधन्तु) धारयन्तु। [दध धारणे भ्वादिः, व्यत्ययेन परस्मैपदम्।] (देवैः) वेदविद्भिः (समाहृताः) अध्यापिताः ताः (देवीः) देव्यः अर्थप्रकाशिका ऋचः (नः) अस्माकम् (कामान्) मनोरथान् (समर्द्धयन्तु) पूरयन्तु ॥४॥

भावार्थभाषाः -

वेदाध्ययनेन जनाः स्फूर्तिं सत्प्रेरणां च प्राप्येमं च लोकममुं च लोकं सर्वांश्च कामान् समर्द्धयितुमर्हन्ति ॥४॥